- ङु _ṅu
- ङु 1 Ā. (ङवते) To sound. together; (in this sense it is used with each of the words or assertions which it joins together; or it is used after the last of the words or assertions so joined but it never stands first in a sentence); मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च Māl.1.31; तौ गुरुर्गुरुपत्नी च प्रीत्या प्रतिननन्दतुः R.1.57; Ms.1.64;3.5; कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः R.6.79; Ms.1.15;3.116.-2 Disjunction (but, still, yet); शान्तमिदमाश्रमपदं स्फुरति च बाहुः Ś.1.14.-3 Certainly, determination, (indeed certainly, exactly, quite, having the force of एव); अतीतः पन्थानं तव च महिमा वाङ्मनसयोः G. M.; ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः R.12.45.-4 Condition (if = चेत्); जीवितुं चेच्छसे (= इच्छसे चेद्) मूढ हेतुं मे गदतः शृणु Mb; लोभ- श्चास्ति (अस्ति चेद्) गुणेन किम् Bh.2.45 v. l.-5 It is often used expletively (पादपूरणार्थे); भीमः पार्थस्तथैव च G. M. (Lexicographers give, besides the above, the following senses ofच which are included in the general idea of copulation; 1 अन्वाचय joining a subordinate fact with a principal one; भो भिक्षामट गां चानय; see अन्वाचय.-2 समा- हार collective combination; as पाणी च पादौ च पाणिपादम्-3 इतरेतरयोग or mutual connection; as प्लक्षश्च न्यग्रोधश्च प्लक्ष- न्यग्रोधौ.-4 समुच्चय aggregation; as पचति च पठति च). च is frequently repeated with two assertions (1) in the sense of 'on the one hand-on the other hand', 'though-yet', to denote antithesis; न सुलभा सफलेन्दुमुखी च सा किमपि चेद- मनङ्गविचेष्टितम् V.2.9;4.3; R.16.7; or (2) to express simultaneous or undelayed occurrence of two events (no sooner than, as soon as); ते च प्रापुरुदन्वन्तं बुबुधे चादि- पूरुषः R.1.6;3.4;11.5,81; Ku.3.58,66; Ś 6.7; Māl.9.39.-Comp. -आदि a Gaṇa of Pāṇini (including the indeclinable particles, P.I.4.57).-कारः the particle च; P.II.3.72, Kāśi.-समासः a Dvandva compound; Vop.
Sanskrit-English dictionary. 2013.